Declension table of ?ātmādhika

Deva

NeuterSingularDualPlural
Nominativeātmādhikam ātmādhike ātmādhikāni
Vocativeātmādhika ātmādhike ātmādhikāni
Accusativeātmādhikam ātmādhike ātmādhikāni
Instrumentalātmādhikena ātmādhikābhyām ātmādhikaiḥ
Dativeātmādhikāya ātmādhikābhyām ātmādhikebhyaḥ
Ablativeātmādhikāt ātmādhikābhyām ātmādhikebhyaḥ
Genitiveātmādhikasya ātmādhikayoḥ ātmādhikānām
Locativeātmādhike ātmādhikayoḥ ātmādhikeṣu

Compound ātmādhika -

Adverb -ātmādhikam -ātmādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria