Declension table of ?ātmādhika

Deva

MasculineSingularDualPlural
Nominativeātmādhikaḥ ātmādhikau ātmādhikāḥ
Vocativeātmādhika ātmādhikau ātmādhikāḥ
Accusativeātmādhikam ātmādhikau ātmādhikān
Instrumentalātmādhikena ātmādhikābhyām ātmādhikaiḥ ātmādhikebhiḥ
Dativeātmādhikāya ātmādhikābhyām ātmādhikebhyaḥ
Ablativeātmādhikāt ātmādhikābhyām ātmādhikebhyaḥ
Genitiveātmādhikasya ātmādhikayoḥ ātmādhikānām
Locativeātmādhike ātmādhikayoḥ ātmādhikeṣu

Compound ātmādhika -

Adverb -ātmādhikam -ātmādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria