Declension table of ātmādhīnā

Deva

FeminineSingularDualPlural
Nominativeātmādhīnā ātmādhīne ātmādhīnāḥ
Vocativeātmādhīne ātmādhīne ātmādhīnāḥ
Accusativeātmādhīnām ātmādhīne ātmādhīnāḥ
Instrumentalātmādhīnayā ātmādhīnābhyām ātmādhīnābhiḥ
Dativeātmādhīnāyai ātmādhīnābhyām ātmādhīnābhyaḥ
Ablativeātmādhīnāyāḥ ātmādhīnābhyām ātmādhīnābhyaḥ
Genitiveātmādhīnāyāḥ ātmādhīnayoḥ ātmādhīnānām
Locativeātmādhīnāyām ātmādhīnayoḥ ātmādhīnāsu

Adverb -ātmādhīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria