Declension table of ātmābhimarśana

Deva

NeuterSingularDualPlural
Nominativeātmābhimarśanam ātmābhimarśane ātmābhimarśanāni
Vocativeātmābhimarśana ātmābhimarśane ātmābhimarśanāni
Accusativeātmābhimarśanam ātmābhimarśane ātmābhimarśanāni
Instrumentalātmābhimarśanena ātmābhimarśanābhyām ātmābhimarśanaiḥ
Dativeātmābhimarśanāya ātmābhimarśanābhyām ātmābhimarśanebhyaḥ
Ablativeātmābhimarśanāt ātmābhimarśanābhyām ātmābhimarśanebhyaḥ
Genitiveātmābhimarśanasya ātmābhimarśanayoḥ ātmābhimarśanānām
Locativeātmābhimarśane ātmābhimarśanayoḥ ātmābhimarśaneṣu

Compound ātmābhimarśana -

Adverb -ātmābhimarśanam -ātmābhimarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria