Declension table of ?ātmābhimānitā

Deva

FeminineSingularDualPlural
Nominativeātmābhimānitā ātmābhimānite ātmābhimānitāḥ
Vocativeātmābhimānite ātmābhimānite ātmābhimānitāḥ
Accusativeātmābhimānitām ātmābhimānite ātmābhimānitāḥ
Instrumentalātmābhimānitayā ātmābhimānitābhyām ātmābhimānitābhiḥ
Dativeātmābhimānitāyai ātmābhimānitābhyām ātmābhimānitābhyaḥ
Ablativeātmābhimānitāyāḥ ātmābhimānitābhyām ātmābhimānitābhyaḥ
Genitiveātmābhimānitāyāḥ ātmābhimānitayoḥ ātmābhimānitānām
Locativeātmābhimānitāyām ātmābhimānitayoḥ ātmābhimānitāsu

Adverb -ātmābhimānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria