Declension table of ātmābhilāṣa

Deva

MasculineSingularDualPlural
Nominativeātmābhilāṣaḥ ātmābhilāṣau ātmābhilāṣāḥ
Vocativeātmābhilāṣa ātmābhilāṣau ātmābhilāṣāḥ
Accusativeātmābhilāṣam ātmābhilāṣau ātmābhilāṣān
Instrumentalātmābhilāṣeṇa ātmābhilāṣābhyām ātmābhilāṣaiḥ
Dativeātmābhilāṣāya ātmābhilāṣābhyām ātmābhilāṣebhyaḥ
Ablativeātmābhilāṣāt ātmābhilāṣābhyām ātmābhilāṣebhyaḥ
Genitiveātmābhilāṣasya ātmābhilāṣayoḥ ātmābhilāṣāṇām
Locativeātmābhilāṣe ātmābhilāṣayoḥ ātmābhilāṣeṣu

Compound ātmābhilāṣa -

Adverb -ātmābhilāṣam -ātmābhilāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria