Declension table of ?ātiśāyika

Deva

NeuterSingularDualPlural
Nominativeātiśāyikam ātiśāyike ātiśāyikāni
Vocativeātiśāyika ātiśāyike ātiśāyikāni
Accusativeātiśāyikam ātiśāyike ātiśāyikāni
Instrumentalātiśāyikena ātiśāyikābhyām ātiśāyikaiḥ
Dativeātiśāyikāya ātiśāyikābhyām ātiśāyikebhyaḥ
Ablativeātiśāyikāt ātiśāyikābhyām ātiśāyikebhyaḥ
Genitiveātiśāyikasya ātiśāyikayoḥ ātiśāyikānām
Locativeātiśāyike ātiśāyikayoḥ ātiśāyikeṣu

Compound ātiśāyika -

Adverb -ātiśāyikam -ātiśāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria