Declension table of ātiśāyika

Deva

MasculineSingularDualPlural
Nominativeātiśāyikaḥ ātiśāyikau ātiśāyikāḥ
Vocativeātiśāyika ātiśāyikau ātiśāyikāḥ
Accusativeātiśāyikam ātiśāyikau ātiśāyikān
Instrumentalātiśāyikena ātiśāyikābhyām ātiśāyikaiḥ
Dativeātiśāyikāya ātiśāyikābhyām ātiśāyikebhyaḥ
Ablativeātiśāyikāt ātiśāyikābhyām ātiśāyikebhyaḥ
Genitiveātiśāyikasya ātiśāyikayoḥ ātiśāyikānām
Locativeātiśāyike ātiśāyikayoḥ ātiśāyikeṣu

Compound ātiśāyika -

Adverb -ātiśāyikam -ātiśāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria