Declension table of ?ātivijñānyā

Deva

FeminineSingularDualPlural
Nominativeātivijñānyā ātivijñānye ātivijñānyāḥ
Vocativeātivijñānye ātivijñānye ātivijñānyāḥ
Accusativeātivijñānyām ātivijñānye ātivijñānyāḥ
Instrumentalātivijñānyayā ātivijñānyābhyām ātivijñānyābhiḥ
Dativeātivijñānyāyai ātivijñānyābhyām ātivijñānyābhyaḥ
Ablativeātivijñānyāyāḥ ātivijñānyābhyām ātivijñānyābhyaḥ
Genitiveātivijñānyāyāḥ ātivijñānyayoḥ ātivijñānyānām
Locativeātivijñānyāyām ātivijñānyayoḥ ātivijñānyāsu

Adverb -ātivijñānyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria