Declension table of ?ātivijñānya

Deva

MasculineSingularDualPlural
Nominativeātivijñānyaḥ ātivijñānyau ātivijñānyāḥ
Vocativeātivijñānya ātivijñānyau ātivijñānyāḥ
Accusativeātivijñānyam ātivijñānyau ātivijñānyān
Instrumentalātivijñānyena ātivijñānyābhyām ātivijñānyaiḥ ātivijñānyebhiḥ
Dativeātivijñānyāya ātivijñānyābhyām ātivijñānyebhyaḥ
Ablativeātivijñānyāt ātivijñānyābhyām ātivijñānyebhyaḥ
Genitiveātivijñānyasya ātivijñānyayoḥ ātivijñānyānām
Locativeātivijñānye ātivijñānyayoḥ ātivijñānyeṣu

Compound ātivijñānya -

Adverb -ātivijñānyam -ātivijñānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria