Declension table of ātivijñānya

Deva

MasculineSingularDualPlural
Nominativeātivijñānyaḥ ātivijñānyau ātivijñānyāḥ
Vocativeātivijñānya ātivijñānyau ātivijñānyāḥ
Accusativeātivijñānyam ātivijñānyau ātivijñānyān
Instrumentalātivijñānyena ātivijñānyābhyām ātivijñānyaiḥ
Dativeātivijñānyāya ātivijñānyābhyām ātivijñānyebhyaḥ
Ablativeātivijñānyāt ātivijñānyābhyām ātivijñānyebhyaḥ
Genitiveātivijñānyasya ātivijñānyayoḥ ātivijñānyānām
Locativeātivijñānye ātivijñānyayoḥ ātivijñānyeṣu

Compound ātivijñānya -

Adverb -ātivijñānyam -ātivijñānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria