Declension table of ?ātivāhikā

Deva

FeminineSingularDualPlural
Nominativeātivāhikā ātivāhike ātivāhikāḥ
Vocativeātivāhike ātivāhike ātivāhikāḥ
Accusativeātivāhikām ātivāhike ātivāhikāḥ
Instrumentalātivāhikayā ātivāhikābhyām ātivāhikābhiḥ
Dativeātivāhikāyai ātivāhikābhyām ātivāhikābhyaḥ
Ablativeātivāhikāyāḥ ātivāhikābhyām ātivāhikābhyaḥ
Genitiveātivāhikāyāḥ ātivāhikayoḥ ātivāhikānām
Locativeātivāhikāyām ātivāhikayoḥ ātivāhikāsu

Adverb -ātivāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria