Declension table of ātivāhika

Deva

MasculineSingularDualPlural
Nominativeātivāhikaḥ ātivāhikau ātivāhikāḥ
Vocativeātivāhika ātivāhikau ātivāhikāḥ
Accusativeātivāhikam ātivāhikau ātivāhikān
Instrumentalātivāhikena ātivāhikābhyām ātivāhikaiḥ
Dativeātivāhikāya ātivāhikābhyām ātivāhikebhyaḥ
Ablativeātivāhikāt ātivāhikābhyām ātivāhikebhyaḥ
Genitiveātivāhikasya ātivāhikayoḥ ātivāhikānām
Locativeātivāhike ātivāhikayoḥ ātivāhikeṣu

Compound ātivāhika -

Adverb -ātivāhikam -ātivāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria