Declension table of ?ātithyavat

Deva

MasculineSingularDualPlural
Nominativeātithyavān ātithyavantau ātithyavantaḥ
Vocativeātithyavan ātithyavantau ātithyavantaḥ
Accusativeātithyavantam ātithyavantau ātithyavataḥ
Instrumentalātithyavatā ātithyavadbhyām ātithyavadbhiḥ
Dativeātithyavate ātithyavadbhyām ātithyavadbhyaḥ
Ablativeātithyavataḥ ātithyavadbhyām ātithyavadbhyaḥ
Genitiveātithyavataḥ ātithyavatoḥ ātithyavatām
Locativeātithyavati ātithyavatoḥ ātithyavatsu

Compound ātithyavat -

Adverb -ātithyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria