Declension table of ?ātithyasatkriyā

Deva

FeminineSingularDualPlural
Nominativeātithyasatkriyā ātithyasatkriye ātithyasatkriyāḥ
Vocativeātithyasatkriye ātithyasatkriye ātithyasatkriyāḥ
Accusativeātithyasatkriyām ātithyasatkriye ātithyasatkriyāḥ
Instrumentalātithyasatkriyayā ātithyasatkriyābhyām ātithyasatkriyābhiḥ
Dativeātithyasatkriyāyai ātithyasatkriyābhyām ātithyasatkriyābhyaḥ
Ablativeātithyasatkriyāyāḥ ātithyasatkriyābhyām ātithyasatkriyābhyaḥ
Genitiveātithyasatkriyāyāḥ ātithyasatkriyayoḥ ātithyasatkriyāṇām
Locativeātithyasatkriyāyām ātithyasatkriyayoḥ ātithyasatkriyāsu

Adverb -ātithyasatkriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria