Declension table of ātithyarūpā

Deva

FeminineSingularDualPlural
Nominativeātithyarūpā ātithyarūpe ātithyarūpāḥ
Vocativeātithyarūpe ātithyarūpe ātithyarūpāḥ
Accusativeātithyarūpām ātithyarūpe ātithyarūpāḥ
Instrumentalātithyarūpayā ātithyarūpābhyām ātithyarūpābhiḥ
Dativeātithyarūpāyai ātithyarūpābhyām ātithyarūpābhyaḥ
Ablativeātithyarūpāyāḥ ātithyarūpābhyām ātithyarūpābhyaḥ
Genitiveātithyarūpāyāḥ ātithyarūpayoḥ ātithyarūpāṇām
Locativeātithyarūpāyām ātithyarūpayoḥ ātithyarūpāsu

Adverb -ātithyarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria