Declension table of ātithyarūpa

Deva

MasculineSingularDualPlural
Nominativeātithyarūpaḥ ātithyarūpau ātithyarūpāḥ
Vocativeātithyarūpa ātithyarūpau ātithyarūpāḥ
Accusativeātithyarūpam ātithyarūpau ātithyarūpān
Instrumentalātithyarūpeṇa ātithyarūpābhyām ātithyarūpaiḥ
Dativeātithyarūpāya ātithyarūpābhyām ātithyarūpebhyaḥ
Ablativeātithyarūpāt ātithyarūpābhyām ātithyarūpebhyaḥ
Genitiveātithyarūpasya ātithyarūpayoḥ ātithyarūpāṇām
Locativeātithyarūpe ātithyarūpayoḥ ātithyarūpeṣu

Compound ātithyarūpa -

Adverb -ātithyarūpam -ātithyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria