Declension table of ?ātithigva

Deva

MasculineSingularDualPlural
Nominativeātithigvaḥ ātithigvau ātithigvāḥ
Vocativeātithigva ātithigvau ātithigvāḥ
Accusativeātithigvam ātithigvau ātithigvān
Instrumentalātithigvena ātithigvābhyām ātithigvaiḥ ātithigvebhiḥ
Dativeātithigvāya ātithigvābhyām ātithigvebhyaḥ
Ablativeātithigvāt ātithigvābhyām ātithigvebhyaḥ
Genitiveātithigvasya ātithigvayoḥ ātithigvānām
Locativeātithigve ātithigvayoḥ ātithigveṣu

Compound ātithigva -

Adverb -ātithigvam -ātithigvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria