Declension table of ātithigva

Deva

MasculineSingularDualPlural
Nominativeātithigvaḥ ātithigvau ātithigvāḥ
Vocativeātithigva ātithigvau ātithigvāḥ
Accusativeātithigvam ātithigvau ātithigvān
Instrumentalātithigvena ātithigvābhyām ātithigvaiḥ
Dativeātithigvāya ātithigvābhyām ātithigvebhyaḥ
Ablativeātithigvāt ātithigvābhyām ātithigvebhyaḥ
Genitiveātithigvasya ātithigvayoḥ ātithigvānām
Locativeātithigve ātithigvayoḥ ātithigveṣu

Compound ātithigva -

Adverb -ātithigvam -ātithigvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria