Declension table of ?ātitheyī

Deva

FeminineSingularDualPlural
Nominativeātitheyī ātitheyyau ātitheyyaḥ
Vocativeātitheyi ātitheyyau ātitheyyaḥ
Accusativeātitheyīm ātitheyyau ātitheyīḥ
Instrumentalātitheyyā ātitheyībhyām ātitheyībhiḥ
Dativeātitheyyai ātitheyībhyām ātitheyībhyaḥ
Ablativeātitheyyāḥ ātitheyībhyām ātitheyībhyaḥ
Genitiveātitheyyāḥ ātitheyyoḥ ātitheyīnām
Locativeātitheyyām ātitheyyoḥ ātitheyīṣu

Compound ātitheyi - ātitheyī -

Adverb -ātitheyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria