Declension table of ?ātitāṃsu_ā

Deva

FeminineSingularDualPlural
Nominativeātitāṃsu_ā ātitāṃsu_e ātitāṃsu_āḥ
Vocativeātitāṃsu_e ātitāṃsu_e ātitāṃsu_āḥ
Accusativeātitāṃsu_ām ātitāṃsu_e ātitāṃsu_āḥ
Instrumentalātitāṃsu_ayā ātitāṃsu_ābhyām ātitāṃsu_ābhiḥ
Dativeātitāṃsu_āyai ātitāṃsu_ābhyām ātitāṃsu_ābhyaḥ
Ablativeātitāṃsu_āyāḥ ātitāṃsu_ābhyām ātitāṃsu_ābhyaḥ
Genitiveātitāṃsu_āyāḥ ātitāṃsu_ayoḥ ātitāṃsu_ānām
Locativeātitāṃsu_āyām ātitāṃsu_ayoḥ ātitāṃsu_āsu

Adverb -ātitāṃsu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria