Declension table of ?ātisvāyanā

Deva

FeminineSingularDualPlural
Nominativeātisvāyanā ātisvāyane ātisvāyanāḥ
Vocativeātisvāyane ātisvāyane ātisvāyanāḥ
Accusativeātisvāyanām ātisvāyane ātisvāyanāḥ
Instrumentalātisvāyanayā ātisvāyanābhyām ātisvāyanābhiḥ
Dativeātisvāyanāyai ātisvāyanābhyām ātisvāyanābhyaḥ
Ablativeātisvāyanāyāḥ ātisvāyanābhyām ātisvāyanābhyaḥ
Genitiveātisvāyanāyāḥ ātisvāyanayoḥ ātisvāyanānām
Locativeātisvāyanāyām ātisvāyanayoḥ ātisvāyanāsu

Adverb -ātisvāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria