Declension table of ātisvāyana

Deva

MasculineSingularDualPlural
Nominativeātisvāyanaḥ ātisvāyanau ātisvāyanāḥ
Vocativeātisvāyana ātisvāyanau ātisvāyanāḥ
Accusativeātisvāyanam ātisvāyanau ātisvāyanān
Instrumentalātisvāyanena ātisvāyanābhyām ātisvāyanaiḥ
Dativeātisvāyanāya ātisvāyanābhyām ātisvāyanebhyaḥ
Ablativeātisvāyanāt ātisvāyanābhyām ātisvāyanebhyaḥ
Genitiveātisvāyanasya ātisvāyanayoḥ ātisvāyanānām
Locativeātisvāyane ātisvāyanayoḥ ātisvāyaneṣu

Compound ātisvāyana -

Adverb -ātisvāyanam -ātisvāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria