Declension table of ?ātisvāyana

Deva

MasculineSingularDualPlural
Nominativeātisvāyanaḥ ātisvāyanau ātisvāyanāḥ
Vocativeātisvāyana ātisvāyanau ātisvāyanāḥ
Accusativeātisvāyanam ātisvāyanau ātisvāyanān
Instrumentalātisvāyanena ātisvāyanābhyām ātisvāyanaiḥ ātisvāyanebhiḥ
Dativeātisvāyanāya ātisvāyanābhyām ātisvāyanebhyaḥ
Ablativeātisvāyanāt ātisvāyanābhyām ātisvāyanebhyaḥ
Genitiveātisvāyanasya ātisvāyanayoḥ ātisvāyanānām
Locativeātisvāyane ātisvāyanayoḥ ātisvāyaneṣu

Compound ātisvāyana -

Adverb -ātisvāyanam -ātisvāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria