Declension table of ātiraścīna

Deva

MasculineSingularDualPlural
Nominativeātiraścīnaḥ ātiraścīnau ātiraścīnāḥ
Vocativeātiraścīna ātiraścīnau ātiraścīnāḥ
Accusativeātiraścīnam ātiraścīnau ātiraścīnān
Instrumentalātiraścīnena ātiraścīnābhyām ātiraścīnaiḥ
Dativeātiraścīnāya ātiraścīnābhyām ātiraścīnebhyaḥ
Ablativeātiraścīnāt ātiraścīnābhyām ātiraścīnebhyaḥ
Genitiveātiraścīnasya ātiraścīnayoḥ ātiraścīnānām
Locativeātiraścīne ātiraścīnayoḥ ātiraścīneṣu

Compound ātiraścīna -

Adverb -ātiraścīnam -ātiraścīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria