Declension table of ?ātiraikya

Deva

NeuterSingularDualPlural
Nominativeātiraikyam ātiraikye ātiraikyāṇi
Vocativeātiraikya ātiraikye ātiraikyāṇi
Accusativeātiraikyam ātiraikye ātiraikyāṇi
Instrumentalātiraikyeṇa ātiraikyābhyām ātiraikyaiḥ
Dativeātiraikyāya ātiraikyābhyām ātiraikyebhyaḥ
Ablativeātiraikyāt ātiraikyābhyām ātiraikyebhyaḥ
Genitiveātiraikyasya ātiraikyayoḥ ātiraikyāṇām
Locativeātiraikye ātiraikyayoḥ ātiraikyeṣu

Compound ātiraikya -

Adverb -ātiraikyam -ātiraikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria