Declension table of ātijagata

Deva

NeuterSingularDualPlural
Nominativeātijagatam ātijagate ātijagatāni
Vocativeātijagata ātijagate ātijagatāni
Accusativeātijagatam ātijagate ātijagatāni
Instrumentalātijagatena ātijagatābhyām ātijagataiḥ
Dativeātijagatāya ātijagatābhyām ātijagatebhyaḥ
Ablativeātijagatāt ātijagatābhyām ātijagatebhyaḥ
Genitiveātijagatasya ātijagatayoḥ ātijagatānām
Locativeātijagate ātijagatayoḥ ātijagateṣu

Compound ātijagata -

Adverb -ātijagatam -ātijagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria