Declension table of ātīṣādīya

Deva

NeuterSingularDualPlural
Nominativeātīṣādīyam ātīṣādīye ātīṣādīyāni
Vocativeātīṣādīya ātīṣādīye ātīṣādīyāni
Accusativeātīṣādīyam ātīṣādīye ātīṣādīyāni
Instrumentalātīṣādīyena ātīṣādīyābhyām ātīṣādīyaiḥ
Dativeātīṣādīyāya ātīṣādīyābhyām ātīṣādīyebhyaḥ
Ablativeātīṣādīyāt ātīṣādīyābhyām ātīṣādīyebhyaḥ
Genitiveātīṣādīyasya ātīṣādīyayoḥ ātīṣādīyānām
Locativeātīṣādīye ātīṣādīyayoḥ ātīṣādīyeṣu

Compound ātīṣādīya -

Adverb -ātīṣādīyam -ātīṣādīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria