Declension table of ?ātideśikā

Deva

FeminineSingularDualPlural
Nominativeātideśikā ātideśike ātideśikāḥ
Vocativeātideśike ātideśike ātideśikāḥ
Accusativeātideśikām ātideśike ātideśikāḥ
Instrumentalātideśikayā ātideśikābhyām ātideśikābhiḥ
Dativeātideśikāyai ātideśikābhyām ātideśikābhyaḥ
Ablativeātideśikāyāḥ ātideśikābhyām ātideśikābhyaḥ
Genitiveātideśikāyāḥ ātideśikayoḥ ātideśikānām
Locativeātideśikāyām ātideśikayoḥ ātideśikāsu

Adverb -ātideśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria