Declension table of ?āti

Deva

FeminineSingularDualPlural
Nominativeātiḥ ātī ātayaḥ
Vocativeāte ātī ātayaḥ
Accusativeātim ātī ātīḥ
Instrumentalātyā ātibhyām ātibhiḥ
Dativeātyai ātaye ātibhyām ātibhyaḥ
Ablativeātyāḥ āteḥ ātibhyām ātibhyaḥ
Genitiveātyāḥ āteḥ ātyoḥ ātīnām
Locativeātyām ātau ātyoḥ ātiṣu

Compound āti -

Adverb -āti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria