Declension table of ?ātharvika

Deva

NeuterSingularDualPlural
Nominativeātharvikam ātharvike ātharvikāṇi
Vocativeātharvika ātharvike ātharvikāṇi
Accusativeātharvikam ātharvike ātharvikāṇi
Instrumentalātharvikeṇa ātharvikābhyām ātharvikaiḥ
Dativeātharvikāya ātharvikābhyām ātharvikebhyaḥ
Ablativeātharvikāt ātharvikābhyām ātharvikebhyaḥ
Genitiveātharvikasya ātharvikayoḥ ātharvikāṇām
Locativeātharvike ātharvikayoḥ ātharvikeṣu

Compound ātharvika -

Adverb -ātharvikam -ātharvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria