Declension table of ātharvikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātharvikaḥ | ātharvikau | ātharvikāḥ |
Vocative | ātharvika | ātharvikau | ātharvikāḥ |
Accusative | ātharvikam | ātharvikau | ātharvikān |
Instrumental | ātharvikeṇa | ātharvikābhyām | ātharvikaiḥ |
Dative | ātharvikāya | ātharvikābhyām | ātharvikebhyaḥ |
Ablative | ātharvikāt | ātharvikābhyām | ātharvikebhyaḥ |
Genitive | ātharvikasya | ātharvikayoḥ | ātharvikāṇām |
Locative | ātharvike | ātharvikayoḥ | ātharvikeṣu |