Declension table of ?ātharvaṇikī

Deva

FeminineSingularDualPlural
Nominativeātharvaṇikī ātharvaṇikyau ātharvaṇikyaḥ
Vocativeātharvaṇiki ātharvaṇikyau ātharvaṇikyaḥ
Accusativeātharvaṇikīm ātharvaṇikyau ātharvaṇikīḥ
Instrumentalātharvaṇikyā ātharvaṇikībhyām ātharvaṇikībhiḥ
Dativeātharvaṇikyai ātharvaṇikībhyām ātharvaṇikībhyaḥ
Ablativeātharvaṇikyāḥ ātharvaṇikībhyām ātharvaṇikībhyaḥ
Genitiveātharvaṇikyāḥ ātharvaṇikyoḥ ātharvaṇikīnām
Locativeātharvaṇikyām ātharvaṇikyoḥ ātharvaṇikīṣu

Compound ātharvaṇiki - ātharvaṇikī -

Adverb -ātharvaṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria