Declension table of ātharvaṇīyarudropaniṣad

Deva

FeminineSingularDualPlural
Nominativeātharvaṇīyarudropaniṣat ātharvaṇīyarudropaniṣadau ātharvaṇīyarudropaniṣadaḥ
Vocativeātharvaṇīyarudropaniṣat ātharvaṇīyarudropaniṣadau ātharvaṇīyarudropaniṣadaḥ
Accusativeātharvaṇīyarudropaniṣadam ātharvaṇīyarudropaniṣadau ātharvaṇīyarudropaniṣadaḥ
Instrumentalātharvaṇīyarudropaniṣadā ātharvaṇīyarudropaniṣadbhyām ātharvaṇīyarudropaniṣadbhiḥ
Dativeātharvaṇīyarudropaniṣade ātharvaṇīyarudropaniṣadbhyām ātharvaṇīyarudropaniṣadbhyaḥ
Ablativeātharvaṇīyarudropaniṣadaḥ ātharvaṇīyarudropaniṣadbhyām ātharvaṇīyarudropaniṣadbhyaḥ
Genitiveātharvaṇīyarudropaniṣadaḥ ātharvaṇīyarudropaniṣadoḥ ātharvaṇīyarudropaniṣadām
Locativeātharvaṇīyarudropaniṣadi ātharvaṇīyarudropaniṣadoḥ ātharvaṇīyarudropaniṣatsu

Compound ātharvaṇīyarudropaniṣat -

Adverb -ātharvaṇīyarudropaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria