Declension table of ?ātañcana

Deva

NeuterSingularDualPlural
Nominativeātañcanam ātañcane ātañcanāni
Vocativeātañcana ātañcane ātañcanāni
Accusativeātañcanam ātañcane ātañcanāni
Instrumentalātañcanena ātañcanābhyām ātañcanaiḥ
Dativeātañcanāya ātañcanābhyām ātañcanebhyaḥ
Ablativeātañcanāt ātañcanābhyām ātañcanebhyaḥ
Genitiveātañcanasya ātañcanayoḥ ātañcanānām
Locativeātañcane ātañcanayoḥ ātañcaneṣu

Compound ātañcana -

Adverb -ātañcanam -ātañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria