Declension table of ātatīkaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātatīkaraṇam | ātatīkaraṇe | ātatīkaraṇāni |
Vocative | ātatīkaraṇa | ātatīkaraṇe | ātatīkaraṇāni |
Accusative | ātatīkaraṇam | ātatīkaraṇe | ātatīkaraṇāni |
Instrumental | ātatīkaraṇena | ātatīkaraṇābhyām | ātatīkaraṇaiḥ |
Dative | ātatīkaraṇāya | ātatīkaraṇābhyām | ātatīkaraṇebhyaḥ |
Ablative | ātatīkaraṇāt | ātatīkaraṇābhyām | ātatīkaraṇebhyaḥ |
Genitive | ātatīkaraṇasya | ātatīkaraṇayoḥ | ātatīkaraṇānām |
Locative | ātatīkaraṇe | ātatīkaraṇayoḥ | ātatīkaraṇeṣu |