Declension table of ?ātatīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeātatīkaraṇam ātatīkaraṇe ātatīkaraṇāni
Vocativeātatīkaraṇa ātatīkaraṇe ātatīkaraṇāni
Accusativeātatīkaraṇam ātatīkaraṇe ātatīkaraṇāni
Instrumentalātatīkaraṇena ātatīkaraṇābhyām ātatīkaraṇaiḥ
Dativeātatīkaraṇāya ātatīkaraṇābhyām ātatīkaraṇebhyaḥ
Ablativeātatīkaraṇāt ātatīkaraṇābhyām ātatīkaraṇebhyaḥ
Genitiveātatīkaraṇasya ātatīkaraṇayoḥ ātatīkaraṇānām
Locativeātatīkaraṇe ātatīkaraṇayoḥ ātatīkaraṇeṣu

Compound ātatīkaraṇa -

Adverb -ātatīkaraṇam -ātatīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria