Declension table of ?ātati

Deva

FeminineSingularDualPlural
Nominativeātatiḥ ātatī ātatayaḥ
Vocativeātate ātatī ātatayaḥ
Accusativeātatim ātatī ātatīḥ
Instrumentalātatyā ātatibhyām ātatibhiḥ
Dativeātatyai ātataye ātatibhyām ātatibhyaḥ
Ablativeātatyāḥ ātateḥ ātatibhyām ātatibhyaḥ
Genitiveātatyāḥ ātateḥ ātatyoḥ ātatīnām
Locativeātatyām ātatau ātatyoḥ ātatiṣu

Compound ātati -

Adverb -ātati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria