Declension table of ?ātatāyinī

Deva

FeminineSingularDualPlural
Nominativeātatāyinī ātatāyinyau ātatāyinyaḥ
Vocativeātatāyini ātatāyinyau ātatāyinyaḥ
Accusativeātatāyinīm ātatāyinyau ātatāyinīḥ
Instrumentalātatāyinyā ātatāyinībhyām ātatāyinībhiḥ
Dativeātatāyinyai ātatāyinībhyām ātatāyinībhyaḥ
Ablativeātatāyinyāḥ ātatāyinībhyām ātatāyinībhyaḥ
Genitiveātatāyinyāḥ ātatāyinyoḥ ātatāyinīnām
Locativeātatāyinyām ātatāyinyoḥ ātatāyinīṣu

Compound ātatāyini - ātatāyinī -

Adverb -ātatāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria