Declension table of ātatāvin

Deva

NeuterSingularDualPlural
Nominativeātatāvi ātatāvinī ātatāvīni
Vocativeātatāvin ātatāvi ātatāvinī ātatāvīni
Accusativeātatāvi ātatāvinī ātatāvīni
Instrumentalātatāvinā ātatāvibhyām ātatāvibhiḥ
Dativeātatāvine ātatāvibhyām ātatāvibhyaḥ
Ablativeātatāvinaḥ ātatāvibhyām ātatāvibhyaḥ
Genitiveātatāvinaḥ ātatāvinoḥ ātatāvinām
Locativeātatāvini ātatāvinoḥ ātatāviṣu

Compound ātatāvi -

Adverb -ātatāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria