Declension table of ?ātatāvin

Deva

MasculineSingularDualPlural
Nominativeātatāvī ātatāvinau ātatāvinaḥ
Vocativeātatāvin ātatāvinau ātatāvinaḥ
Accusativeātatāvinam ātatāvinau ātatāvinaḥ
Instrumentalātatāvinā ātatāvibhyām ātatāvibhiḥ
Dativeātatāvine ātatāvibhyām ātatāvibhyaḥ
Ablativeātatāvinaḥ ātatāvibhyām ātatāvibhyaḥ
Genitiveātatāvinaḥ ātatāvinoḥ ātatāvinām
Locativeātatāvini ātatāvinoḥ ātatāviṣu

Compound ātatāvi -

Adverb -ātatāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria