Declension table of ātata

Deva

MasculineSingularDualPlural
Nominativeātataḥ ātatau ātatāḥ
Vocativeātata ātatau ātatāḥ
Accusativeātatam ātatau ātatān
Instrumentalātatena ātatābhyām ātataiḥ ātatebhiḥ
Dativeātatāya ātatābhyām ātatebhyaḥ
Ablativeātatāt ātatābhyām ātatebhyaḥ
Genitiveātatasya ātatayoḥ ātatānām
Locativeātate ātatayoḥ ātateṣu

Compound ātata -

Adverb -ātatam -ātatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria