Declension table of ?ātarpaṇa

Deva

NeuterSingularDualPlural
Nominativeātarpaṇam ātarpaṇe ātarpaṇāni
Vocativeātarpaṇa ātarpaṇe ātarpaṇāni
Accusativeātarpaṇam ātarpaṇe ātarpaṇāni
Instrumentalātarpaṇena ātarpaṇābhyām ātarpaṇaiḥ
Dativeātarpaṇāya ātarpaṇābhyām ātarpaṇebhyaḥ
Ablativeātarpaṇāt ātarpaṇābhyām ātarpaṇebhyaḥ
Genitiveātarpaṇasya ātarpaṇayoḥ ātarpaṇānām
Locativeātarpaṇe ātarpaṇayoḥ ātarpaṇeṣu

Compound ātarpaṇa -

Adverb -ātarpaṇam -ātarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria