Declension table of ātarda

Deva

MasculineSingularDualPlural
Nominativeātardaḥ ātardau ātardāḥ
Vocativeātarda ātardau ātardāḥ
Accusativeātardam ātardau ātardān
Instrumentalātardena ātardābhyām ātardaiḥ
Dativeātardāya ātardābhyām ātardebhyaḥ
Ablativeātardāt ātardābhyām ātardebhyaḥ
Genitiveātardasya ātardayoḥ ātardānām
Locativeātarde ātardayoḥ ātardeṣu

Compound ātarda -

Adverb -ātardam -ātardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria