Declension table of ?ātarda

Deva

MasculineSingularDualPlural
Nominativeātardaḥ ātardau ātardāḥ
Vocativeātarda ātardau ātardāḥ
Accusativeātardam ātardau ātardān
Instrumentalātardena ātardābhyām ātardaiḥ ātardebhiḥ
Dativeātardāya ātardābhyām ātardebhyaḥ
Ablativeātardāt ātardābhyām ātardebhyaḥ
Genitiveātardasya ātardayoḥ ātardānām
Locativeātarde ātardayoḥ ātardeṣu

Compound ātarda -

Adverb -ātardam -ātardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria