Declension table of ?ātapya

Deva

NeuterSingularDualPlural
Nominativeātapyam ātapye ātapyāni
Vocativeātapya ātapye ātapyāni
Accusativeātapyam ātapye ātapyāni
Instrumentalātapyena ātapyābhyām ātapyaiḥ
Dativeātapyāya ātapyābhyām ātapyebhyaḥ
Ablativeātapyāt ātapyābhyām ātapyebhyaḥ
Genitiveātapyasya ātapyayoḥ ātapyānām
Locativeātapye ātapyayoḥ ātapyeṣu

Compound ātapya -

Adverb -ātapyam -ātapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria