Declension table of ?ātaptā

Deva

FeminineSingularDualPlural
Nominativeātaptā ātapte ātaptāḥ
Vocativeātapte ātapte ātaptāḥ
Accusativeātaptām ātapte ātaptāḥ
Instrumentalātaptayā ātaptābhyām ātaptābhiḥ
Dativeātaptāyai ātaptābhyām ātaptābhyaḥ
Ablativeātaptāyāḥ ātaptābhyām ātaptābhyaḥ
Genitiveātaptāyāḥ ātaptayoḥ ātaptānām
Locativeātaptāyām ātaptayoḥ ātaptāsu

Adverb -ātaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria