Declension table of ?ātapta

Deva

NeuterSingularDualPlural
Nominativeātaptam ātapte ātaptāni
Vocativeātapta ātapte ātaptāni
Accusativeātaptam ātapte ātaptāni
Instrumentalātaptena ātaptābhyām ātaptaiḥ
Dativeātaptāya ātaptābhyām ātaptebhyaḥ
Ablativeātaptāt ātaptābhyām ātaptebhyaḥ
Genitiveātaptasya ātaptayoḥ ātaptānām
Locativeātapte ātaptayoḥ ātapteṣu

Compound ātapta -

Adverb -ātaptam -ātaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria