Declension table of ātapta

Deva

MasculineSingularDualPlural
Nominativeātaptaḥ ātaptau ātaptāḥ
Vocativeātapta ātaptau ātaptāḥ
Accusativeātaptam ātaptau ātaptān
Instrumentalātaptena ātaptābhyām ātaptaiḥ
Dativeātaptāya ātaptābhyām ātaptebhyaḥ
Ablativeātaptāt ātaptābhyām ātaptebhyaḥ
Genitiveātaptasya ātaptayoḥ ātaptānām
Locativeātapte ātaptayoḥ ātapteṣu

Compound ātapta -

Adverb -ātaptam -ātaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria