Declension table of ?ātapīya

Deva

NeuterSingularDualPlural
Nominativeātapīyam ātapīye ātapīyāni
Vocativeātapīya ātapīye ātapīyāni
Accusativeātapīyam ātapīye ātapīyāni
Instrumentalātapīyena ātapīyābhyām ātapīyaiḥ
Dativeātapīyāya ātapīyābhyām ātapīyebhyaḥ
Ablativeātapīyāt ātapīyābhyām ātapīyebhyaḥ
Genitiveātapīyasya ātapīyayoḥ ātapīyānām
Locativeātapīye ātapīyayoḥ ātapīyeṣu

Compound ātapīya -

Adverb -ātapīyam -ātapīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria