Declension table of ātapaśuṣka

Deva

NeuterSingularDualPlural
Nominativeātapaśuṣkam ātapaśuṣke ātapaśuṣkāṇi
Vocativeātapaśuṣka ātapaśuṣke ātapaśuṣkāṇi
Accusativeātapaśuṣkam ātapaśuṣke ātapaśuṣkāṇi
Instrumentalātapaśuṣkeṇa ātapaśuṣkābhyām ātapaśuṣkaiḥ
Dativeātapaśuṣkāya ātapaśuṣkābhyām ātapaśuṣkebhyaḥ
Ablativeātapaśuṣkāt ātapaśuṣkābhyām ātapaśuṣkebhyaḥ
Genitiveātapaśuṣkasya ātapaśuṣkayoḥ ātapaśuṣkāṇām
Locativeātapaśuṣke ātapaśuṣkayoḥ ātapaśuṣkeṣu

Compound ātapaśuṣka -

Adverb -ātapaśuṣkam -ātapaśuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria