Declension table of ?ātapavarṣyā

Deva

FeminineSingularDualPlural
Nominativeātapavarṣyā ātapavarṣye ātapavarṣyāḥ
Vocativeātapavarṣye ātapavarṣye ātapavarṣyāḥ
Accusativeātapavarṣyām ātapavarṣye ātapavarṣyāḥ
Instrumentalātapavarṣyayā ātapavarṣyābhyām ātapavarṣyābhiḥ
Dativeātapavarṣyāyai ātapavarṣyābhyām ātapavarṣyābhyaḥ
Ablativeātapavarṣyāyāḥ ātapavarṣyābhyām ātapavarṣyābhyaḥ
Genitiveātapavarṣyāyāḥ ātapavarṣyayoḥ ātapavarṣyāṇām
Locativeātapavarṣyāyām ātapavarṣyayoḥ ātapavarṣyāsu

Adverb -ātapavarṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria