Declension table of ?ātapavarṣya

Deva

MasculineSingularDualPlural
Nominativeātapavarṣyaḥ ātapavarṣyau ātapavarṣyāḥ
Vocativeātapavarṣya ātapavarṣyau ātapavarṣyāḥ
Accusativeātapavarṣyam ātapavarṣyau ātapavarṣyān
Instrumentalātapavarṣyeṇa ātapavarṣyābhyām ātapavarṣyaiḥ ātapavarṣyebhiḥ
Dativeātapavarṣyāya ātapavarṣyābhyām ātapavarṣyebhyaḥ
Ablativeātapavarṣyāt ātapavarṣyābhyām ātapavarṣyebhyaḥ
Genitiveātapavarṣyasya ātapavarṣyayoḥ ātapavarṣyāṇām
Locativeātapavarṣye ātapavarṣyayoḥ ātapavarṣyeṣu

Compound ātapavarṣya -

Adverb -ātapavarṣyam -ātapavarṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria