Declension table of ?ātapatrāyitā

Deva

FeminineSingularDualPlural
Nominativeātapatrāyitā ātapatrāyite ātapatrāyitāḥ
Vocativeātapatrāyite ātapatrāyite ātapatrāyitāḥ
Accusativeātapatrāyitām ātapatrāyite ātapatrāyitāḥ
Instrumentalātapatrāyitayā ātapatrāyitābhyām ātapatrāyitābhiḥ
Dativeātapatrāyitāyai ātapatrāyitābhyām ātapatrāyitābhyaḥ
Ablativeātapatrāyitāyāḥ ātapatrāyitābhyām ātapatrāyitābhyaḥ
Genitiveātapatrāyitāyāḥ ātapatrāyitayoḥ ātapatrāyitānām
Locativeātapatrāyitāyām ātapatrāyitayoḥ ātapatrāyitāsu

Adverb -ātapatrāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria