Declension table of ātapatrāyita

Deva

MasculineSingularDualPlural
Nominativeātapatrāyitaḥ ātapatrāyitau ātapatrāyitāḥ
Vocativeātapatrāyita ātapatrāyitau ātapatrāyitāḥ
Accusativeātapatrāyitam ātapatrāyitau ātapatrāyitān
Instrumentalātapatrāyitena ātapatrāyitābhyām ātapatrāyitaiḥ
Dativeātapatrāyitāya ātapatrāyitābhyām ātapatrāyitebhyaḥ
Ablativeātapatrāyitāt ātapatrāyitābhyām ātapatrāyitebhyaḥ
Genitiveātapatrāyitasya ātapatrāyitayoḥ ātapatrāyitānām
Locativeātapatrāyite ātapatrāyitayoḥ ātapatrāyiteṣu

Compound ātapatrāyita -

Adverb -ātapatrāyitam -ātapatrāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria